SearchBrowseAboutContactDonate
Page Preview
Page 520
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रबोधः यात्म- | इति धर्मरत्नप्राप्तौ पशुपालजयदेवयोरुपनयः, इत्युक्तं सप्रसंगं छद्मस्थाश्रितसर्वविर- | | तिस्वरूपं. चं स्वरूपं परमात्मरूप-निरूपकत्वत्रिगुणं पवित्रं ॥ सुसाधुधर्म परिगृह्य | गव्या । जंतु दिव्यं सुखमदयं च ॥१॥ प्राक्तनसायानां । पतिमाश्रित्यवर्णि तोऽत्र मया ॥ साध्वाचारविचारः । शुको निजकात्मशुधिकृते ॥५॥ ॥२१॥ ॥ इति श्रीमबृहत्खरतरगगधीश्वरश्रीजिनक्तिसुरीउपदपद्मसमाराधक श्रीजिनलानसूरिसंगृहीते यात्मप्रबोधग्रंथे संक्षेपतः सर्वविरतिवर्णनो नाम तृतीयः प्रकाशः समाप्तः ।। ॥ अथ क्रमायातश्चतुर्थः परमात्मताप्रकाशः प्रारम्यते ॥ ____तत्र परमात्मता द्विधा, नवस्थपरमात्मता सिकपरमात्मता च. तयोः प्राप्तिप्रकार | सूचकं चेदमार्यादयं-दपक श्रेण्यारूढः । कृत्वा घनघातिकर्मणां नाशं ॥ आत्मा के For Private and Personal Use Only
SR No.020081
Book TitleAtmaprabodh
Original Sutra AuthorN/A
AuthorJinlabhsuri
PublisherHiralal Hansraj
Publication Year1914
Total Pages572
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy