SearchBrowseAboutContactDonate
Page Preview
Page 500
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra यात्म प्रबोधः ॥४०५॥ www.kobatirth.org - संपद्यते, इत्यादि चिंतनं द्वादशीगावना. उक्तं च-धम्मो जिरोहिं निरखहि - नवयारपरेहिं सुछु पात्तो ॥ समणाएं समणो - वासयाण दसदा दुबालसदा ॥ १२ ॥ इति इद रौहिणेयवृत्तांतस्त्वेवं Acharya Shri Kailassagarsuri Gyanmandir राजगृहनगर्यो श्रेणिको राजा, तस्याज्जयकुमारो नाम सर्वबुद्धिनिधिपुत्रोऽभवत्. इतश्च तन्नगरसमीपवर्त्ति वैचारगिरिगुहायां क्रूरो लोहखुरश्रौरोऽवसत् स च राजगृहनगरलोकानामेव दारैर्धनैश्च व्यप्रयासेन कामार्थौ साधयन् कालं गमयामास तस्य च रोहिण्यां नार्यायां रौहिणेयो नामातिक्रूरः पुत्रो जातः, हाय लोहखुरः स्वमृत्युकाने gaमाकार्येति जगाद वत्स चेत्स्वहितं वांसि तर्हि मदुक्तामेकां शिक्षां शृणु ? ५द किल योऽसौ वप्रलयस्थो वीरजिनो मृदुवाक्यैर्वक्ति तस्य वचनमुत्तरकाले दारुणत्वात्वया कदापि न श्रोतव्यं, एवं पुत्रं शिक्षयित्वा स्वयं प्राणत्यागं चकार ततो रौदिपोयोsपि पितुः शिक्षां स्मरन्नित्यं चौर्य करोतिस्म. अथान्यदा श्रीवीरप्रस्तत्र समवसृतः, For Private and Personal Use Only
SR No.020081
Book TitleAtmaprabodh
Original Sutra AuthorN/A
AuthorJinlabhsuri
PublisherHiralal Hansraj
Publication Year1914
Total Pages572
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy