SearchBrowseAboutContactDonate
Page Preview
Page 499
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रबोधः आत्म-| नरूपा बोधिः प्रायेण दुखना, सा च यद्येकदापि लब्धा भवेत्तर्हि जंतूनामिय कालं संसारे पर्यटनं न स्यादित्यादिचिंतनं बोधिदुर्लगत्वनावना. यदुक्तं-पंचेंदियत्तणा -सामग्गीसंगवेवि अद्धलदा॥ तत्तावबोहरूवा । बोही सुही जीअस जत्ति ।११। ॥४६॥ अथ हादशी धर्मकथकोऽहन्नितिजावना यथा-श्ह संसारे वीतरागत्वेन सर्वदा परमार्यकरणोद्यतैर्विमलकेवलज्ञानालोकविलोकितसकललोकालोकः श्रीमनिरईनिर्विना एतादृक्सुनिर्मलसाधुश्रासंबंधिसतधर्म कथयितुं न कोऽपि समर्योऽस्ति, कुनीर्यकप्रणीतानि तु वचनानि अझानमूलत्वेन पूर्वापरविरुधानि हिंसादिदोषदुष्टानि च संति अतस्तानि प्रत्यदमसद् चुतान्येव. यत्पुनस्तेष्वपि कुत्रचिद्दयास यादिपोषणं दृश्यतेतद्दचनमात्रमेव न हि तत्वतः केचित् , ततश्च तत्वतः शुरुखरूपधारिण्याः सकलजगऊतुतारिण्याः श्रीमदर्हदाण्याः कियवर्णनं क्रियते? यदीयमेकमपि वाक्यं यदा कथंचिदमपि कर्णगोचरितं सत् रौहिणेयस्येव प्राणिनो महोपकारकारकं | For Private and Personal Use Only
SR No.020081
Book TitleAtmaprabodh
Original Sutra AuthorN/A
AuthorJinlabhsuri
PublisherHiralal Hansraj
Publication Year1914
Total Pages572
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy