SearchBrowseAboutContactDonate
Page Preview
Page 501
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रबोधः आत्म- देवैः समवसरणं निर्मितं, जगवता च भव्यानां पुरः सर्मदेशना प्रारब्धा. तदा स चौरश्चौर्यार्थ राजगृहं व्रजन समवसरणसमीपं संप्राप्तः, तत्रैवं च चिंतितवान्, यद्यनेन मार्गेण व्रजामि तर्हि जैन्या वाचः श्रवणं स्यात् , अन्यो मार्गस्तु न विद्यते, अथ किं ॥४ ॥ करोमि ? यदिवालं विषादेन, कर्णरंध्रयोरंगुल्यौ दिप्त्वा व्रजामीति विचिंय तथैव कृत्वा त्वरितैः पदैरचलत्. तदा सत्वरं व्रजतस्तस्य चरणे गाढःकंटको नमः, तेनानुध्धृतेनासो पदमात्रमपि अग्रे गंतुंन शशाक. ततोऽनिबनोऽपि कर्णादेकामंगुलीमाकृष्य तया बाह्यशश्यमुघरतस्तस्य तदांतःशल्यविशोधिनी देवस्वभाववर्णिके वीरवाणी कर्णगोचरं प्राप्ता. त थाहि-अशिमिसनयणामणकऊ-साहणा पुष्फदामथमिलाणा॥ चनरंगुनेण मि । न छविंति सुरा जिलावितित्ति। अथैषदाबहु श्रुतमिति चिंतांकुधन वेगात्कंटकं समुधृ य पुनरंगुला कर्ण पिवाय राजगृहपुरं ययौ, तत्र स स्वैरं चौर्य कृत्वा पुनारिगुहां प्राविशत् , For Private and Personal Use Only
SR No.020081
Book TitleAtmaprabodh
Original Sutra AuthorN/A
AuthorJinlabhsuri
PublisherHiralal Hansraj
Publication Year1914
Total Pages572
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy