SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यात्म प्रबोधः रत्तकमुनेः पुत्रो रम्ये देवगृहे स्वपितुर्तिमकार्षीत् तत्साधर्मिकचैत्यमिति. अथास्य । नावार्थस्तु कथानकादवसेयस्तचेदं वारत्तकं नगरं, अन्नयसेनो राजा, तस्य च वार तको नाम सुबुधिनिधिर्मवी. स चैकदा ग्रामांतरादागतेन केनचित्लाघूर्णकेन सह वा॥४१॥ - कुर्वाणः स्वकीयमत्तवारणमौ नपविष्टोऽस्ति. तस्मिन्नवसरे एको धर्मघोषनामा महामुनिर्निदाग्रहणार्थ तस्द गृहं प्रविष्टः, तद्भार्या च तस्मै निदादानार्थ घृतखंडमि श्रितदैरेयीभृतं पात्रमुत्पाटितवती, अत्रांतरे च कथमपि तद्भाजनात् खंडमिश्रितो घृतबिंदुमौ पतितः, ततस्तं दृष्ट्वा स महात्मा धर्मघोषमुनिनगवउपदिष्टनिदाग्रहणविघौ कृतोद्यमः सन् गर्दितदोषऽष्टा श्यं निदा, तस्मान्मे न कल्पते, ति मनसि विचार्य निदामगृहीत्वा गृहानिर्जगाम. वारत्तकमंत्रिणा च मत्तवारणस्थितेन दृष्टो नगवानिर्गबन, चिंतितं च चित्ते कथमनेन मदीया भिदा न गृहीता? इत्येवं याव| चिंतयति तावत्तस्य भूमौ निपतितस्य खंडयुक्तघृतबिंदोरुपरि मदिकाः संमीलिताः, ता. For Private and Personal Use Only
SR No.020081
Book TitleAtmaprabodh
Original Sutra AuthorN/A
AuthorJinlabhsuri
PublisherHiralal Hansraj
Publication Year1914
Total Pages572
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy