________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्म- सां च भदाणाय प्रधाविता गृहगोधिका, तस्या वधाय प्रधावितः सरटस्तस्यापि च न. प्रबोधः
| दणाय प्रधावतिस्म मार्जारी, तस्या अपि हननाय प्रधावितः प्राघूर्णकस्य श्वा, तस्या
पि च प्रतिद्वंदी प्रधावितोऽन्यो गृहश्वानस्ततो द्वयोरपि तयोः शुनार वृत्परस्परं युद्धं.
| तदनंतरं निजनिजशूनकपरागवपीडनया च प्रधावितो मंत्रिपाघूर्णकयोः सेवको, त॥४ ॥
तस्तयोरपि अन्योऽन्यमन्त् लकुटालकुटिमहायुद्धं, दृष्टं चतत्सर्वमपि वारत्तकमंत्रिणा, ततस्तं युद्धं निवार्य चिंतितं च घृतादेखिमात्रेऽपि जमौ पतिते यत एवंविधा अधिकरणप्रवृत्तिरजूत् तत एवाधिकरणनीरुनगवान् निदां न गृहीतवान् . अहो! सुदृष्टो नगवता धर्मः, को नाम नगवंतं वीतरागं विना एवंविधमपापं धर्ममुपदेष्टुं समर्यो नवति ? ततो ममापि स एव देवः सेव्यस्तउक्तमेव चानुष्टानं पालयितुमुचितमिति विचिंत्य स मंत्री संसारसुखविमुखः शुन्नध्यानोपगतः संजातजातिस्मरणो देवतार्पितसाधुवेषस्त कालमेव गृहं त्यक्त्वा अन्यत्र विहारं कृतवान. ऋमेण दीर्घकालं संयमम
For Private and Personal Use Only