SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आत्म- | गृहं पतेत् . यउक्तं श्रीसिहसेनाचार्यैः-जम्मि सिरिपासपमिमं । सांतिकए करइ पनि प्रबोधः गिहवारे ॥ अङवि जणा पुरिं तं । महुरमधन्ना न पेवंतीति ॥ १॥ तथा यत्कस्यापि गवस्य सत्कं चैत्यं नवति तन्निश्राकृतचैत्यं, तत्र हि तबीया श्राचार्यादय एव प्रतिष्टादिकार्येषु अधिक्रियते, अन्यः पुनस्तत्र प्रतिष्टादिकं कर्तुं न लनते श्त्य॥४०॥ र्थः, तथाऽस्माहीपरीतमनिश्राकृतचैत्यं यत्र सर्वेऽपि गणनायकादयः प्रतिष्टामालारोपणादिकार्य कुर्वति, यथा शत्रुजयमूलचैत्यं. तत्र हि सर्वमूरिणां प्रतिष्टाधिकारित्वादिति. तथा पंचमं सिघायतनं शाश्वतजिनचैत्यमिति. ५ अथवा प्रकारांतरेण पंच चैयानि जावंति. तथाहि-नित्य १ विविध श्नक्तिकृत ३ मंगलकृत माधर्मिक ५ भेदात् पंचधा चैत्यानि. तत्र नित्यानि शाश्वतचैत्यानि, तानि च देवलोकादिषु बोध्यानि. त था नक्तिकृतानि नरतादिन्निः कारितानि, तानि च निश्राकृतानि अनिश्राकृतानि चेति | देधा, तथा मंगलार्थ कृतं मंगलकृतं चैत्यं, तन्मथुरादिषु उत्तरंगप्रतिष्टापितं. तथा वा- For Private and Personal Use Only
SR No.020081
Book TitleAtmaprabodh
Original Sutra AuthorN/A
AuthorJinlabhsuri
PublisherHiralal Hansraj
Publication Year1914
Total Pages572
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy