SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रबोधः आत्म-। मानादिर्दशधा विनयः १० । जिन १ जिनमत २ जिनमतस्थितसाध्वादि ३ त्रितया दपरस्यासारत्वचिंतनमिति तिस्रः शुष्यः ३ । शंका १ कांदा ५ विचिकित्सा ३ कुदृष्टिप्रशंसा ४ तत्परिचय ५ श्चेति पंच दूषणानि ५ । प्रवचनी १ धर्मकथी २ वादी ॥३५॥ ३ नैमित्तिकः । तपस्वी ५ प्राप्त्यादिविद्यावान ६ चूर्णाजनादिसिधः । कवि श्चेति अष्टा प्रजावकाः ७i जिनशासनकाशलं १ प्रनावना २ तीर्थसेवा ३ स्थैर्य ४ नक्ति ५ श्चेति पंच नृषणानि ५ । उपशमः १ संवेगो निर्वेदो ३ अनुकंपा ४ आस्तिक्यं ५ चेति पंच लक्षणानि ५ । परतीर्थिकादिवंदन १ नमस्करणा श्लपन ३ संलपना ४ सनादिदान ५ गंधपुष्पादिप्रेषण ६ वर्जनलक्षणाः षट् यतनाः ६ । राजाभियोगो १ गणानियोगोः २ बलानियोगो ३ सुराभियोगः ४ कांतारवृत्ति र गुरुनिग्रह ६ श्चेति षडाकाराः ६ । इदं सम्यक्त्वं चारित्रधर्मस्य मूल १ हार २ प्रतिष्टान ३ आधार ४ ना. जन ५ निधि ६ सन्निभं कीर्त्तितमित्येवं चिंतनरूपाः षा नावनाः ६ । अस्ति जीवः । For Private and Personal Use Only
SR No.020081
Book TitleAtmaprabodh
Original Sutra AuthorN/A
AuthorJinlabhsuri
PublisherHiralal Hansraj
Publication Year1914
Total Pages572
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy