SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यात्मप्रबोधः ॥३६॥ १ स च नित्यः १ स पुनः कर्माणि करोति ३ कृतं च वेदयति । अस्ति चास्य नि णं ५ अस्ति पुनर्मोदोपायः ६ एतानि जीवास्तित्वादीनि षट् स्थानानि ६ । ३ त्येवं सप्तषष्टयाः (६७) लक्षणभेदैविशुद्धं सम्यक्त्वं भवतीति गाथाध्यार्थः, अते एव भेदा विस्तरेण व्याख्यायंते-परमार्यास्तात्विकजीवाजीवादिपदार्थास्तेषु संस्तवः परिचयः, तात्पर्येण बहुमानपुरस्सरं जीवादिपदार्यावगमायान्यास इत्यर्थः, श्दं प्रथमं श्रघा नं. तथा परमार्थशादृणामाचार्यादीनां सेवनं नक्तिः इदं द्वितीयं श्रमानं. तया व्यापन्नं क्निष्टं दर्शनं सम्यक्त्वं येषां ते व्यापनदर्शना निहवादयस्तेषां वर्जनं परिहार इदं तृतीयं श्रमानं. तथा कुत्सितं दर्शनं येषां ते कुदर्शनाः सौगतादयस्तेषां वर्जनमिदं च. तुर्थ श्रमानं. सम्यक्त्वं श्रमीयतेऽस्तीति प्रतिपद्यते एनिरिति श्रधानानीमानि चत्वा रि प्रोक्तानि. सम्यग्दर्शनिना हि स्वगुणविशुछिकारकं परमार्थसंस्तवादिकं सर्वदैव समाचरणीयं. तथा दर्शनमालिन्यहेतुजूतेो व्यापनदर्शनादिसंसर्गस्तु परिवर्जनीयः, For Private and Personal Use Only
SR No.020081
Book TitleAtmaprabodh
Original Sutra AuthorN/A
AuthorJinlabhsuri
PublisherHiralal Hansraj
Publication Year1914
Total Pages572
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy