SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रबोधः याम- स्तेि धर्मशोभाविधायिनो विविधा नियमाः, योऽत्र भावोल्लासस्तज्जीववीर्यमिति. एवं प्र. जासानिधचित्रकृद्धत् । कार्यात्म मिर्विबुधैर्विशुघा॥ येनोज्ज्वलं कर्मविचित्रचित्रं । शो नामनन्यप्रतिमां दधीत ॥ १॥ इति प्रभासकथा ॥ ___एतेन सर्वधर्मकार्येषु सम्यक्त्वस्य प्राधान्यं दर्शितं, सांप्रतं पुनर्विस्ताररुचिसत्वा ॥३४॥ नामुपकारार्थ तत्सम्यक्त्वमेव सप्तषष्टिनेदैविनाव्यते-चनसदहण ५ तिलिंगं ३ । दसविणय १० तिसुछि ३ पंच गयदोमं ५॥ अपनावण ७ नूमण ५१ लख्खण ५ पंचविहसंजुत्तं ॥ १३ ॥ विहजयणा ६ गारं । उनावण ६ नावियं च बहाणं ६ ॥ श्य सत्तसहि६७ लकणयविसुद्धं च संमत्तं ॥ १४ ॥ व्याख्या-परमार्थसंस्तवः१ परमार्य झातृसेवनं २ व्यापनदर्शनवर्जनं ३ कुदर्शनवर्जनं ४ चेति चत्वारिश्रधानानि ।शुश्रूषा १ धर्मराग वैयावृत्त्य ३ रूपाणि त्रीणि लिंगानि ३ । अर्हत् १ सिक ५ चैत्य ३ | श्रुत । धर्म ए साधुवाँ ६ चार्यो ७ पाध्याय ७ प्रवचन ए दर्शनानां १० नक्तिबहु For Private and Personal Use Only
SR No.020081
Book TitleAtmaprabodh
Original Sutra AuthorN/A
AuthorJinlabhsuri
PublisherHiralal Hansraj
Publication Year1914
Total Pages572
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy