SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आत्म | इह तु सादाच्चित्रं विलोक्यते. स प्राह स्वामिन एष प्रतिबिंबसंक्रमो विद्यते, न तु | | चित्रं, अथैतमुक्त्वा तेन पुनरपि परिवत् प्रदत्ता, ततो नृपेण तां केवलां भूमिं दृ. ष्ट्वा विस्मितेन सता पृष्टं, त्वया कथमीदृशी भूमिः कृता? तेनोक्तं देव हरनमौ ॥३३॥ चित्रं सुस्थिरं भवति, वर्णानां क्रांतिरधिकं स्फुरति ; नल्लिखितरूपाणि पुनर्विशेषतः शोभां विव्रति. प्रदमाजनानां नावोझासो भवति; अथैवं श्रुत्वा तदिवेकेन तुष्टो नृपस्तस्योपरि अतीवप्रसादं कृतवान्. एवं चोक्तवान्, एषा मे चित्रसन्ना एवं तैव सती अपूर्वप्रसिधिमती भवतादित्यत एवमेव तिष्टतु इति. अत्र चैष नपनयः-यदत्र साकेतपुरं स तु अतिमहान् संसारः, यश्च महावलो राजा स सम्यगुपदेष्टा प्राचार्यः, या हि सभा सा मनुष्यगतिः, यश्च चित्रकरः स नव्यजीवः, या च चित्रसन्नाया जूमिस्तत्सम आत्मा, यश्च भूमिसंस्कारस्तत्सम्यक्त्वं, यदत्र चित्रंस धर्मः, यानि च नानाविध| चित्ररूपाणि तानि बहुविधप्राणातिपातविरत्यादिव्रतानि, ये त्वत्र चित्रोद्दीपका शुक्लादिव. For Private and Personal Use Only
SR No.020081
Book TitleAtmaprabodh
Original Sutra AuthorN/A
AuthorJinlabhsuri
PublisherHiralal Hansraj
Publication Year1914
Total Pages572
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy