SearchBrowseAboutContactDonate
Page Preview
Page 353
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रबोधः आत्म- | मिनापि देशनां दत्वा सद्दालपुत्रमामंत्र्य रात्रिसंज्वं सर्वमपि वृत्तांतं निगद्य पृष्टं जो | सद्दालपुत्र सत्योऽयमर्थः? तेनोक्तं स्वामिन्निबमेव. पुनः स्वामिनोक्तं नो सद्दालपुत्र तेन देवेन गोशालमाश्रित्य नैवमुक्तमिति. ततस्तेन चिंतितं प्रागुक्तगुणसंपन्न एष ॥३५॥ श्रीमहावीरस्वामी वर्तते. तमादहमेनं प्रभु वंदित्वा पीउफलकादिभिश्चेनिमंत्रयामिनदा वरमिति विचिं य तेन स्वा मनंप्रति वंदनादिपूर्वकं प्रोक्तं. जगवन्नाराबहिर्मम पं. चशतानि कुंकारापणाः संति, तेषु यूयं पाठकशय्यामंस्तारकादिकं गृहीत्वा विचरस ? ततः स्वामिना तस्याऽजीविकोपामकस्य तहचः श्रु वा तत्र ययायोग्यं प्रासुकपीउफलकादिकं गृहीत्वावस्थितं. तदैकस्मिन् दिने स सदालपुत्रः शालामध्यानांडानि वहिनीत्वातपे ददानः स्वामिना पृष्टः जो सदालपुत्र एतानि नामानि कथं जायंते ? तत. स्तेन मृत्तिकात पारस्य सर्वमपि जांमानिष्पत्ति वरूपं स्वाम्यग्रेप्रोक्तं. तदा स्वामिनाम|णितं एतानि किमुद्यमादिभिःनियंते उताहो नुद्यमादिनिः? तेनोक्तं स्वामिन् अनुद्यमादि For Private and Personal Use Only
SR No.020081
Book TitleAtmaprabodh
Original Sutra AuthorN/A
AuthorJinlabhsuri
PublisherHiralal Hansraj
Publication Year1914
Total Pages572
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy