SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रबोधः। आत्म-) सकः कुंगकारो वसतिस्म, तस्यामिमित्रा नाम जार्या, तथा त्रिकोटिसौर्णिकानि द्रः । व्यं. तत्रैकैका कोटिनिधानादिप्रयुक्तासीत्. तथा दश सहस्रगोनिष्पन्नमेकं गोकुलमानव त्. पुनस्तस्य पंचशतानि कुंगकारापणा आसन् . एकदा स सदालपुत्रो मध्यरात्रिस॥३४॥ मयेऽशोकवाटिकायामागत्य गोशालकोक्तं धर्म ध्यायन तस्थौ. तदा तत्रैको देवः प्रा. दुय तं प्रत्येवमुवाच, जो देवानुप्रिय प्रातरत्र महामाहनः समुत्पन्नशानदर्शनधरस्त्रिकालझोऽर्हन समेष्यति, तस्य त्वया वंदननमस्कारादिप्रतिपत्तिः कर्त्तव्या, एवं द्वित्रिवा रमुक्त्वा स देवः स्वस्थानं ययौ. तदा सदालपुत्रस्तद्देववचनं श्रुत्वा चिंतयामास, एवंविधगुणसंपन्नस्तु मम धर्माचार्यो गोशालोऽस्ति स निश्चितं प्रातरत्र समेष्यति तदाहं तवंदनादि करिष्यामीति. __ अय प्रजाते श्रीवीरस्वामी तत्र समवसृतस्तदा स सद्दालपुत्रः श्रीवीरस्वाम्यागमनं श्रुत्वा बहुजनपरिवृतस्तत्र गत्वा विधिना स्वामिनं वंदित्वोचित्तस्थाने उपविष्टः, स्वा For Private and Personal Use Only
SR No.020081
Book TitleAtmaprabodh
Original Sutra AuthorN/A
AuthorJinlabhsuri
PublisherHiralal Hansraj
Publication Year1914
Total Pages572
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy