SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आत्म- जिक्रियते, यतो नास्त्युद्यमादिकं, अत एव नियताः सर्वजावा इति.तदा स्वामिनोक्तं प्रबोधः | यदि कोऽपि पुमान तवैतानि चांडानि अपहरेद्दा विनाशयेद्दा, त्वद्भार्यया सह जोगान तुंजानोविहरेदातर्हि तस्य वं किं दं दद्याः? तेनोक्तं स्मामिन् अहं तस्य हननादिकं ॥३५॥ कुर्या.तत एवं सद्दालपुत्रं स्ववचनेन पुरुषाकारान्पुपगमं कारयित्वा स्वामिनोचे यःख | बुनैवं कुर्यात्तस्य त्वं हननादिकं न करोषि, यदिदमुद्यमादिकं नास्ति नियताः सर्वगावाः, अथ चापराधिनः पुरुषस्य त्वं हननादिकं करोषि, ततश्च यत्त्वयोक्तमुद्यमादिकं नास्ती. त्यादि तन्मिथ्या. अथवं स्वामिनोक्ते सति स सद्दालपुत्रः प्रतिबुछः सन् सद्यः स्वामिनं वंदित्वा स्वामिनः सर्वमपि धर्म श्रुत्वा हृष्टः सन् अानंद श्व दादश व्रतानि जग्राह. नवरं 5. | व्यादिसंख्या प्रारदर्शिता सैषा बोध्या. ततः स निजगृहमागत्य स्वनार्याप्रत्यपि तवृत्तांतं निवेद्य तथैव व्रतानि ग्राहयामास. तहिनादारन्य च स शुरुश्रावको वनव. अथै For Private and Personal Use Only
SR No.020081
Book TitleAtmaprabodh
Original Sutra AuthorN/A
AuthorJinlabhsuri
PublisherHiralal Hansraj
Publication Year1914
Total Pages572
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy