SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यात्म-| स्थ श्चमनंतरोक्तप्रकारांतरेण व्रतहादशकं प्रमोदेन हर्षेण जंगषद केऽपि षट् स्वपि । जंगकेषु यथाशक्ति दधानि, स्वनिर्वाहं विचिंत्य एकं हे त्रीणि वा समस्तानि व्रतानि प्रबोधः | प्रतिपद्यते श्यर्थः किं कुर्वन ? प्रतिव्रतं ध्रुवं निश्चितं पंचपंचातिचारान् परिवर्जयन् , ॥३३०॥ अतिचारास्तु विस्तरभयादत्र नोपदर्शिताः संति, ते च ग्रंयांतरेन्यः सुधिजिः स्वयमन्यूह्या इति. अतिचाराणां पंचत्वसंख्या तु बाहुव्यमाश्रिय प्रोक्तास्ति, तेन गोगोपजोगवते पंचविंशत्यतिचारा अवगंतव्याः, अत्र प्राक् सूचिताः पम् नंगकास्त्वेवं-ए. कविधमेकविधेन, यथा हिंसादिकं न करोति न कारयति वा मनसा वाचा कायेन वा. एकविधं दिविधेन. यथा न करोति न कारयति वा मनोवागन्यां मनःकायान्यां एकविधं त्रिविधेन, यथा न करोति न कारयति वा मनोवाकायैः. विविधमेकविधेन, यथा न करोति न कारयति मनसा वाचा कायेन वा. विविधं त्रिविवेन. यया न क| रोति न कारयति मनोवाग्न्यां मनःकायान्यां वाकायान्यां वा. विविधं त्रिविधेन, य.. For Private and Personal Use Only
SR No.020081
Book TitleAtmaprabodh
Original Sutra AuthorN/A
AuthorJinlabhsuri
PublisherHiralal Hansraj
Publication Year1914
Total Pages572
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy