SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यात्म- | था न करोति न कारयति मनोवाकायैः ६. श्चमेकविंशतिनंगयुक्तापानंगीयं, श्राप्रबोधः । वकाणां प्रायोऽनुमतिनिषेधो नास्तीति तवंगका अपि नदर्शिताः, अत्र दादशव्रता न्याश्रित्य जंगकभेदविवदायां तु प्रतिपत्तृणां कर्मदयोपशमवैचित्र्याबहवो नेदाः, स. ॥३३॥ मुत्पद्यते. यदाहुः-तेरस कोमीसया । चुलसीजुयाय बारसय लका ।। सत्तासी सहस्सा । दोय सया तह दुग्गा य ॥ १ ॥ व्याख्या-त्रयोदशकोटिशतानि चतुरशीतिकोटयो हादश लदाः, सप्ताशीतिसहस्राः, द्वे शते घ्यधिके . त्येतावती श्रावकाणामनिग्रहसंख्या श्रीजिने जैरुपदिष्टा. एतदानयनोपायस्तु प्रवचनसारोबारगतषटत्रिंशदधिकदिशततमहारादवगंतव्यः. किं च द्वादशवतेषु प्राधान्यष्टौ व्रतानि एकदापि प्रतिपन्नानि यावज्जीव स्युः, अतो यावत्कथिकान्युच्यते. चत्वारि शिदात्रतानि तु मुहर्ताद्यवधिना पुनः पुनः स्वीकार्यत्वादस्पकालभावीनि, अत त्वराण्युच्यते. For Private and Personal Use Only
SR No.020081
Book TitleAtmaprabodh
Original Sutra AuthorN/A
AuthorJinlabhsuri
PublisherHiralal Hansraj
Publication Year1914
Total Pages572
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy