SearchBrowseAboutContactDonate
Page Preview
Page 332
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ग्रात्म प्रबोधः ॥३१५॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir येषां किंचिदून पुनरावर्त्तार्थमात्रसंसारस्ते शुक्रपादिकाः ये त्वधिकतरसंसारनाजिनस्ते कृष्णपादिकाः, जिजायजा जाया । जिपकोद्दीवगा जुगप्पहाणा || ध्यायरियापयाइ | दसांगं परमगुणट्टमप्पत्तं ॥ ८ ॥ पणुबंध हेन सरुवा | तब हिंसा तहा जिद्दिा || दवेण य जावेण य । इहापि तेहिं न संपत्ता ||| इद सादाजीवानां योऽविघातः सा स्वरूपाऽहिंसा, या च यतनारूपेण प्रवृत्तिःसा हेत्वहिंसा, यत्पुनस्तस्या यहिंसायाः फलरूपेण परिणमनं साऽनुबंधाऽहिंसा जिनाज्ञाया - खंडनमित्यर्थः, इत्यनव्यकुलकं. तथा प्रनोर्दानसमये मातापितरौ भ्राता च दानशालायं कारयित्वा तत्रान्नपानानि १ वस्त्राणि २ अलंकारांश्च ३ दापयंतीत्यलं प्रसंगेन. ॥ इति भावितं सप्रसंगं चतुर्थ शिक्षावतं ॥ १२ ॥ तावनेन च जावितानि द्वादश व्रतानि य निगमनं - वं व्रतद्वादशकं दधाति । गृदी प्रमोदेन प्रतिव्रतं हि ॥ पंचातिचारान परिवर्जयंश्च । ध्रुवं यथाशक्त्यपि जंगषटके || १ || व्याख्या - गृढ़ी गृढ़ For Private and Personal Use Only
SR No.020081
Book TitleAtmaprabodh
Original Sutra AuthorN/A
AuthorJinlabhsuri
PublisherHiralal Hansraj
Publication Year1914
Total Pages572
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy