SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra यात्म प्रबोधः ॥ २०२॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यत्र गोगोपभोगत्वेनोक्तमित्यलं चर्चया. यत्र भावना - सवेसिं साहूणं । नमामि जेहिं हियंति नाऊणं ॥ तिविहेण कामगोगा । चत्ता एवं विचिंतिका ॥ १ ॥ इति जावितं द्वितीयं गुणवतं ॥ ७ ॥ पथ तृतीयमनर्थदंडविरमणवतं माव्यते - तत्र स्वजनशरीरधर्माणामर्थायारंनः क्रियते सोऽर्थदंडः, शेषस्त्वनर्थदंमस्तस्माद्दिरमणं निवृत्तिस्तडूपं यद्व्रतं तदनर्थदंमविरमणव्रतमुच्यते, यपध्यानादिचतुर्विधानर्थदंम्परित्यागरूपमित्यर्थः तथाहि - दं. मिज्जर जे जीन । वयि नियदेहस्यणधम्महं । सो प्रारंनो केवल - पावफलो दंडत्ति || १३ || व्यवशाय पावजवएसा । हिंसदा एपमाचरिएहिं ॥ जं चन्दा सो मुच्च । गुणवयं तं गवे तयं ॥ ५४ ॥ तथादि - प्राद्या उक्तार्था, द्वितीयाया व्याख्या -यथापकृष्टं हीनमथ ध्यानमा रौद्रं च व्यनयोः स्वरूपं चेदं – राज्योपभोगशयनासनवाहनेषु । स्त्रीगंधमाल्यमणिरत्नवि दूषणेषु ॥ इहानिलापम तिमात्रमुपै For Private and Personal Use Only
SR No.020081
Book TitleAtmaprabodh
Original Sutra AuthorN/A
AuthorJinlabhsuri
PublisherHiralal Hansraj
Publication Year1914
Total Pages572
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy