SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यात्म- | ति मोहा—ट्यानं तदातमिति संप्रवदंति तद्झाः ॥ १ ॥ संवेदनैर्दहनभंजनमारण श्च । बंधप्रहारदमनैर्विनितनैश्च ॥ यो याति रागमुपयाति च नानुकंपां । ध्यानं तु रौद्रमिति संप्रवदंति तद्झाः ॥२॥ संसारे हि प्रायो धार्मिकाणामपि अंतरापध्यानं जा. यते एव, परं ते झानबलान्मार्ग गबदपि स्वचित्तं संयम्य पुनः सन्मार्गमानयंति. ॥श्॥३॥ ये तु नरंतर्येण तत्र प्रवर्त्तते तेषामनर्थदंड इति. १. तथा पापहेतुत्वात्पापं कृष्यादिकम तस्य दाक्षिण्यस्थानं विना य नपदेशः स पापोदेपशः, हिंसनशीलं हिंस्रं विषाग्निहलशस्त्रादि तस्य दानं दादिण्यस्थानं विना असंयताय समर्पणं हिंस्रदान ३. प्रमादो मद्यादिः, तेन तस्य वाचरितमाचरणं प्रमादाचरितं तच्च सप्तव्यसनजललितरुशा खादिसमाश्रितदोलाखेलनकुर्कुटादिजीवयोधनकुशास्त्रान्यास विकयाकरणादिरूपं ज्ञेयं. यदा प्रमादचरितमालस्यव्याप्तत्वं, तच्चाऽशोधितेंधनधान्यजलादिव्यापारणेन चुल्हकागुपरि चंद्रोदयाऽप्रदानेन अनाबादितप्रदीपचुव्हकघृतदध्यादिनाजनधारणादिना च For Private and Personal Use Only
SR No.020081
Book TitleAtmaprabodh
Original Sutra AuthorN/A
AuthorJinlabhsuri
PublisherHiralal Hansraj
Publication Year1914
Total Pages572
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy