SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आत्म- | वसायसाध्यं कर्म कोट्टपालगुप्तिपालत्वादिकं त्यजति.अल्पसावधेनैव कर्मणा निर्वहती. प्रबोधः त्यर्थः । किंच-श्यपि हु सावज्ज । पढमं कम्मं न तं समारंन ॥ जं दखूण प. | यदृश् । श्रारंने अविर लोन ॥ ११ ॥ ११॥ व्याख्या-श्रावक श्तरदनिषिदमपि तत्सावा गृहारंगग्रामांतरगमनशकटखेटनादिकं कर्म अन्ये न्यः प्रथमं न समारजते, तत्किमित्याह-यत्कर्म क्रियमाणं दृ. ट्वा अविरतोऽयतनापरो लोक पारंने तत्कर्मकरणे प्रवर्त्तते, एतावता यदा जुन्यकार्यकर्त्तारो बहवः समुदिता जति तदाय विधिदृष्टव्यः, प्रथमप्रारंजकत्वेन स कलकृतारंचहेतुरस्य मादिति. इत्युक्तं कर्मतो गोगोपनोगव्रतं. ननु प्राक् नोगोपनोगशब्द वाच्या अन्यस्त्र्यादयः प्रोक्तास्तेषामेव च प्रमाणमत्र व्रते विधेयं, ततः कर्मत इदं व्रतं न स्यात् कर्मशब्दस्य क्रियावाचित्वात् , क्रियायाश्च जोगोपजोगत्वाऽसंनवादिति चे. त्सत्यं, परं कर्मणो वाणिज्यादेौगोपनोगकारणत्वात् , कारणे च कार्योपचारात्कर्मा For Private and Personal Use Only
SR No.020081
Book TitleAtmaprabodh
Original Sutra AuthorN/A
AuthorJinlabhsuri
PublisherHiralal Hansraj
Publication Year1914
Total Pages572
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy