SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥७ ॥ आत्म- | ष अशोकचंद्र श्वान्योऽपि यः कश्चित्पुमान दिगमनप्रमाणं न करोति स श्चमैह- | प्रबोधः | लोकिकमपायं प्राप्य परत्र नरकार्तिपात्रतां याति. तस्माद्भव्यांगिजिरेतदुव्रतस्वीकारेऽ. लसैन जाव्यं. अन नावना-चिंतेषत्वं च नमो । साहणं जे सया निरारंना ॥ विहरंति विप्पमुक्का । गामागरमंमियं वसुहं ॥ १॥ इति चाक्तिं प्रयमं गुणवतं ॥६॥ अथ गुणवतेषु हितीयं नोगोपजोगमानव्रतं जाव्यते. तत्र यः सकृद्ज्य ते स नोगो ऽन्नकुसुमादिः, यस्तु पुनः पुनर्भुज्यते स नपगोगः स्त्रीवस्त्राचरणादिः, तयोर्मानेन नियमप्रमाणेन निष्पन्नं व्रतं भोगोपचोगमानव्रतमुच्यते. तच्च गोजनतः कर्मतश्च ना. वति. तथाहि नोषणकम्मेहिं उहा । बीयं चोगोवनोगमाणवयं ॥ नोअन सावज्जं । न सग्गेणं परिहर ॥ ॥ तह अतरतो वकार । बहुसावळाई एस नुज्जाई ॥वावी | सं अन्नाशवि । जहारिहं नायजिणधम्मो ॥ ४५ ॥ व्याख्या-हितीयं नोगोपनोग For Private and Personal Use Only
SR No.020081
Book TitleAtmaprabodh
Original Sutra AuthorN/A
AuthorJinlabhsuri
PublisherHiralal Hansraj
Publication Year1914
Total Pages572
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy