SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 112901! प्रबोधः यात्म | यांच स्त्रीरत्नं कल्पयामास तथात्मनः पट्टहस्त्यादीन्येवावशिष्टरत्नानि विदधे थैवमेतानि रत्नत्वे संस्थाप्य स राजा प्राच्यादिकमात् सर्वदेशानाज्ञाकारिणः कृत्वा व हुसैन्यपरिवृतो वैतान्यले तमिस्रां गुहां संप्राप्तः, तत्र च दंडरत्नेनगु हाहारकपाटयै तामितवान् परं तौ नोद्घटितौ ततः पुनर्दडप्रहारे कृते सति तद्द्वारपालकः कृतमालदेवः क्रोधेन तमवादीत् रे पार्थकत्वं कोऽसि ? इतो याहि ? खाट्कारैः कर्णौ किं कदर्थयसि ? सोऽयुवाच जरतक्षेत्रेऽहमशोकचंद्रो नाम नवीनचक्रवर्ती जानरोस्मि, तः शीघ्रं वारमुद्घाटय ? देवेनोक्तं गोत्र क्षेत्रे द्वादश चक्रिणो जवंति ते त्वजवन् तस्मान्न त्वं चक्री किंतु कोऽपि चाकिकोऽसि नृपेनोक्तं मत्पुण्यैरहं वयोदशमः चक्रीतोऽस्मि त्वं किं न जानासि ? तस्माद् द्वारमुद्घाटय ? विलंबविधानेन मां मा खेदय ? तत एवं जूताविष्टमिवानिष्टापिणं तमशोकचंद्रमतिक्रुद्धो देवः प्रज्ज्वलदनलज्वालय ज्वालयित्वा सद्यः षष्टनरका तिथिं चक्रे ॥ इत्यशोकचंद्रकथा ॥ ए Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only
SR No.020081
Book TitleAtmaprabodh
Original Sutra AuthorN/A
AuthorJinlabhsuri
PublisherHiralal Hansraj
Publication Year1914
Total Pages572
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy