SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रबोधः ॥ २५२ ॥ खत्म | मानवतं नोजनकर्मन्यां द्विधा जवति तत्र जोजनतः श्रावक उत्सर्गेण मुख्यवृत्त्या सावद्यं सचित्त नेषणीयं च गोज्यं परिहरति तदशक्तस्तु सच्चित्तमेव परिहरतीति नुक्तमपि दृष्टव्यं तहत रंतोत्ति तथाप्यशक्नुवन्नेष श्रावको ज्ञात जिनधर्मः सन् वसावधानि जूरिपापानि द्वाविंशतिनोज्यानि प्रशनादीनि परिहरति तन्नामानि यथा- पंचुंबरि महविगई । हिम १० विस १९ करगे १२ सघमट्टीय १३ ।। राइनोप्रण गं चिय १४ | बहुवी १५ यांत १६ संधानं ११ || १ || घोलवडय १८ वागण १। मुयिनामाणी फुलफलियाणि २० || तु फलं २ १ चलित्ररसं २२ । वज्न उज्जाएं बावीसं ॥ २ ॥ तव पंचोदुंबरी उदुंबर १ वट २ व ३ पिप्पल ४ काकोदुंबरी) ५ फलरूपा, सा च मशकाकारसूक्ष्म बहुजीवभृतत्वाऽर्जनीया तथा मद्य १ मांस २ मधु ३ नवनीतादयो ४ विकृत्यपेया महाविकारहेतुत्वान्महाविकृतयश्च नखस्ताश्च वर्ज्याः, क्रूराध्य For Private and Personal Use Only
SR No.020081
Book TitleAtmaprabodh
Original Sutra AuthorN/A
AuthorJinlabhsuri
PublisherHiralal Hansraj
Publication Year1914
Total Pages572
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy