SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यात्म-| छ,धनं गणिमादिनेदाच्चतुर्विधं. तत्र गणिमं पूगिजातिफलादि,धरिमं कुंकुमगुमादि, मेयं प्रबोधः घृतलवणादि.परीयंरत्नवस्त्रादिध, धान्यं व्रीह्यादि सप्तदशविधं, यदाहुः-व्रीहिर्यवो मसूरो गोधूमो मुद्माषतिलचणकाः। प्रणवः प्रियंगुकोद्रव-मकुष्टकाः शालिराढक्यः।।१।। कि॥१५॥ च कलायकुलग। शण सप्तदशापिधान्यानि॥ ग्रंथांतरे चतुर्विंशतिविधमपि प्रोक्तमस्ति. कलत्रदासीशुकसारिकादीनि. चतुष्पदानि दिपदानि गोमहिष्यश्वोष्ट्रादीनि. कू. प्यं शयनासनस्यशकटहलमृद्भांडस्थालकचालकादिगृहोपस्कर इति. ननु कथं प्रमाणं कुर्यादित्याशंक्याह- श्वानुमानेन स्वकल्पनानुरोधेन. अयं जावः-यदीबानिवृत्तिः स्यात्तदा नियमरदणे यावान परिग्रहः सत्तायामस्ति ततोऽप्यूनः कार्यः, शेषं धर्मस्थाने नियुजीत . यदा सत्तानुमानेन नियमं गृह्णीयादानंदादिवत् . यदि पुनर्नास्तीगनिरोधस्तदा सत्तातोऽप्यधिक हिगुणं चतुर्गुणं वा मुत्कलीकृत्य शेषं नियमयेत्. अत्र क| श्चिदाह ननु असतः परिग्रहस्य निषेधेन योऽयं व्रतांगीकारः स मरुमरीचिकारवारिनिःस्ना For Private and Personal Use Only
SR No.020081
Book TitleAtmaprabodh
Original Sutra AuthorN/A
AuthorJinlabhsuri
PublisherHiralal Hansraj
Publication Year1914
Total Pages572
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy