SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra आत्म प्रबोधः 11249 11 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पथ पंचमं स्थूलपरिग्रहविरमणवतं भाव्यते. स्थूलो यः परिग्रहस्तस्माद्विरम रूपं यद्व्रतं तत स्थूलपरिग्रहविरमणव्रतमुच्यते, क्षेत्रादिनवविधपरिग्रहपरिमाणरूपमित्यर्थः, तथादि - गेहि गमितं । परिहरिय परिग्गहे नवविहंमि || पंचमवए पमाणं । करेऊ शङ्खाणुमाणेणं ॥ ४१ ॥ व्याख्या - पंचमे परिग्रहविरताख्ये व्रते गेही गृहस्थोऽनंतां लिप्सां परिहृत्य नवविधे परिग्रहे प्रमाणं कुर्यात्, इदमेतावन्मम मुत्कलमीति. परिग्रहस्य नवविधत्वं तु क्षेत्र १ वास्तु २ हिरण्य ३ सुवर्ण ४ धन ९ धान्य ६ पद 9 चतुष्पद कुप्य ए भेदाद्भवति तत्र क्षेत्रं धान्योत्पत्तिनू मिस्तत्त्रिवि धं, सेतुकेतूायजेदात् तत्र सेतुक्षेत्रं यदरघट्टा दिजलेन सिच्यते १ केतु क्षेत्रमाकाशोदक निष्पाद्यशस्यं २ उजय क्षेत्रं तूजयजल निष्पाद्यशस्यमिति ३ वास्तु गृहहट्टादियामनगरादि च तव गृहं त्रिविधं खातोत्रिततनेदात्, तत्र खातं भूमिगृहादि १ नचिंत प्रासादादि १ तदुभयं नू मिगृहोपरिप्रासाद इति ३ दिरण्यं रजतं, सुवर्ण प्रसि For Private and Personal Use Only
SR No.020081
Book TitleAtmaprabodh
Original Sutra AuthorN/A
AuthorJinlabhsuri
PublisherHiralal Hansraj
Publication Year1914
Total Pages572
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy