SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आत्म- नमिव कस्य न हास्यास्पदं स्यादित्यत्रोच्यते-नैवं नाग्ययोगेन कालांतरे श्वानुरूप प्रबोधः | क्षेत्रादिसंपत्तावपि अधिकस्यारंजस्याजवनात्, असंपत्तौ वा श्वानंत्यनिरोधाचास्त्येव व्रतस्वीकार; सफलः, यदुक्तं-परिमिअमुवसेवंतो । अपरिमियमणंतया परिहरंतो॥ ॥yn पाव परंमि लोए । अपरिमियमणंत य सुखं ।। १ ॥ ननु किमनेन परिग्रहपरिमा णेन? बावधिवस्तुलाने सति स्वयमेवेडा शमिष्यति! चोजने कृते बुलुदावत्, इति चेन्न, परिपूर्णसमृधिलाने सत्यपि चाया अतृप्तित्वात्. यदुक्तं-जह जह लहे. ऋडिं। तह तह लोहोवि वढए बहुन । लहिऊण दारुनारं । किं अगि कह वि विना ॥१॥ अथ परिग्रहस्य सकलक्लेशमूलता दर्शाते- .. सेवंति पहं लंघंति । सायरं सायरं जमंति नुवं ॥ विवरं विसंति निवसति । पिनवणे परिग्गहे निरया ॥ ४२ ॥ व्याख्या-परिग्रहे द्रव्यादिसंचये निरता एकाग्रचि|त्ताः प्राणिनः प्रतुं धनस्वामिनं सेवंति, सागरं लंघति, सादरं यथास्यात्तथा व्र For Private and Personal Use Only
SR No.020081
Book TitleAtmaprabodh
Original Sutra AuthorN/A
AuthorJinlabhsuri
PublisherHiralal Hansraj
Publication Year1914
Total Pages572
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy