SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रबोधः आत्म- | नोद्घाटितं, तच्च दारमद्यापि मुद्रितमस्तीति श्रूयते. श्वशूननांद्रायादुर्जनास्तदानीं श्या ममुखा जाताः, तथा स्वस्त्रियः शीलं दृष्ट्वा भर्तुर्मुखं शरच्चंद्रमिव दीप्यमानं जातं. ततः पौरलोकः स्तूयमानगुणा सा सुद्धा सती तन्नगरस्वामिना सहस्रालंकारादिदानपूर्वकं महोत्सवेन स्वसदनं प्रापिता. तदा च तया महासत्या प्रतिबोधितः सर्वोऽपि नृपादिलो. ॥५६॥ को जैनधर्म स्वीकृत्य तां सती च स्तुत्वा स्वस्थानमगमत्. पश्चात्तापपरेण तत्कुटुंबेना. पि तदंतिके जैनधर्मोगीकृतः, बुध्दासनामा तत्पतिश्च तद्दिनादारभ्य सत्यश्रावको जू. त्वा सत्प्रीत्या तया सह सुखेन कालं गमयामास. एवमुजावपि चिरं गृहस्थधर्म प्रपा व्यांते संयममाराध्य सद्गतिजाजनं व यूवतुः ।। इति चतुर्यव्रते सुन्नद्राकथानकं ॥ एवं शीलमाहात्म्यं श्रुत्वान्यैरपि जव्यात्मभिः स्वनशीलपालने सादरैर्भाव्यं. अत्र भावनाचिंतेश्वं च नमो । तेसिं तिविहेण जेहिं अबभं । चत्तं अहम्ममूलं । मूलं च न. वगभवसाणं ॥ १ ॥ इति नावितं चतुर्थ व्रतं । For Private and Personal Use Only
SR No.020081
Book TitleAtmaprabodh
Original Sutra AuthorN/A
AuthorJinlabhsuri
PublisherHiralal Hansraj
Publication Year1914
Total Pages572
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy