SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रबोधः ॥१५॥ श्रात्म- | साविका चेव निरविका ॥ १ ॥ अयमर्थः-प्राणिवधो देधा स्थूलसूक्ष्मजीवभेदात्, तत्र स्थूला दीज्यिादयः, सूक्ष्माश्चात्र बादरैकेडियाः, न तु सूक्ष्मनामकर्मोदयवर्तिन एकेंख्यिाः , तेषां शस्त्रादिप्र. योगेण वधाभावात्. तत्र गृहस्थानां हि स्थूलप्राणिववानिवृत्तिः स्यात्,न तु सूक्ष्मवधात्, पृथ्वीजलादिवधेनैव तेषां पचनपाचनाद्यशेषकर्मप्रवृत्तेः । एवं च स्थावरजीवहिंसाया अनियमेन विंशतिमध्यादशविशोपकापगमे स्थिता दशविशोपका अहिंसा, ततो नियमितो यः स्थूलप्राणातिवधः स विधा; संकल्पजश्चारंभजश्च, तत्राद्यो मारयाम्येन मितिमनःसंकल्पाज्जायते, द्वितीयस्तु कृषिगृहाघारंनेषु प्रवर्त्तमानाजायते. तत्रासो संकल्पजात्स्थूलपाणिवधान्निवर्तते, न पुनरारंजात्, तध्यतिरेकेण तस्य शरीरकुटुं. बाद्यनिर्वाहात् . एवं चारंगजहिंसाया अनियमेन दशमध्यात्पंचविशोपकापगमे स्थिता पंचविशोपका अहिंसा. ततो नियमितो यः संकल्पजवधः सोऽपि देवा, सापराधनिर. For Private and Personal Use Only
SR No.020081
Book TitleAtmaprabodh
Original Sutra AuthorN/A
AuthorJinlabhsuri
PublisherHiralal Hansraj
Publication Year1914
Total Pages572
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy