SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रबोधः यात्म- | पराधनेदात् . तत्रासौ सापराधस्य चौरजारादेः संकल्प्यापि वधं न वर्जयति. निरापरा धस्य तु संकटप्य वधं न करोति, एवं च सापराधहिंसाया अनियमेन पंचानां मध्या दर्धतृतीयविशोपकापगमे स्थिता अतृतीयविशोपका हिंसा. ततो नियमितो यो नि ॥ रपराधवधः सोऽपि विविधः, सापेदनिरपेदानेदात . तत्रापेदा आशंका, तत्सहितः सापेदः शंकास्थानमित्यर्थः, तहिपरीतस्तु निरपेदः, तत्र श्राधः सापेदस्य हिंसां न वर्जयति, नरपेदस्य हिंसां न करोत्येव. श्दमत्र तापर्य-कोऽपि राज्याघधिकारी पुमान् प्रतिपन्नदादशवतोऽपि स्वमर्मझत्वात शंकास्थानस्य कस्यचि पुंसो निरपराधस्यापि वधं न निषेधयति. राजा वा कश्चिद्रिपुपुत्रस्यानपराधिनोऽपि वधं न वर्जयतीति. एवं च सापेदहिंसाया अवजनेना:तृतीयमध्यात्सपादविशोपकापगमे सति श्रावकापां शेषा सपादविशोपकमात्रा दया भवतीति तत्वं. नक्तंच-साहू वीसं सड्ढे । तस संकप्पावराहसाविके । अध्छन साग । विसोअन पाणअश्वाएत्ति. ॥१॥ न For Private and Personal Use Only
SR No.020081
Book TitleAtmaprabodh
Original Sutra AuthorN/A
AuthorJinlabhsuri
PublisherHiralal Hansraj
Publication Year1914
Total Pages572
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy