________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्म- | -सम्यक्त्वलाजानंतरं गृहस्थः प्राणातिपाताधारंभनिवृत्तेः सद्गतिप्रापकत्वादीन गुणान जा.
नन् सन् हादश व्रतानि गृह्णीयात् . तेषु प्राणिवधविरमणव्रतं सर्वसारत्वात् श्रीजिनेंः प्रथप्रबोधः
मं निर्दिष्टं, प्राणिनां वधादिरमणं प्राणिवधविरमणं, प्राणातिपातविरमणमहिंसेति यावत् . ॥१४॥
तत्र जीवद्रव्यस्यामूर्त्तत्वेन हिंसाऽनर्हत्वात् सर्व तानां दशानां प्राणानां विनाशनं हिं. सोच्यते. नक्तं च-पंचेद्रियाणि त्रिविधं बलं च। नन्नवासनिःश्वासमथान्यदायुः ।। प्राणा दशैते जगवनिरुक्ता-स्तेषां वियोगीकरणं तु हिंसा ॥ १ ॥ तदिपरिता त्व. हिंसा, तपं यदुव्रतं तदहिंसावतमुच्यते. अस्य च सर्वव्रतानां धुरि पाठगे युक्त एव, जैनधर्मस्य जीवदयामूलत्वात्. यदाहुः-कं चियश्व वयं । निद्दि जिणवरेहि सवेहिं ॥ पाणावायविरमणं । अवसेसा तस्स रका ॥ १ ॥ श्यं हि संपूर्णविंशतिविशोषकमिताऽहिंसा साधोवति, श्रावकस्य तु सपादविशोपमात्रैवावगंतव्या. तथाहि-थूला सुहमा जीवा । संकप्पारंचन अ ते विहा ।। सवराह निरखराहा।।
For Private and Personal Use Only