________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्म | विघणघणसंगहसमेया || सीसगुरू समदोसा । तारिक नासु कोके ॥ १ ॥ न च वाच्यं कुटीचरायः संयता एव निःसंगत्वादिति तेषामपि सम्यग्जीवानवबोधेन स्नानाद्यारं नत्वात् तस्मात् षटूकायपालिकाः साधव एव गुरव इति स्थितं.
प्रवोधः
तथा केवलिना सर्वज्ञेनैव गणितो धर्मः श्रेयान्न त्वपरैः, न च तेऽपि सर्वज्ञा
॥ १८ ॥ इति वाच्यं एकमूर्त्तित्वेऽविरुधर्म भाषणायोगात् तथाहि विष्णुमते विष्णुमनेयं सृष्टिरुच्यते, शिवमते तु शिवमृलेति शुद्धिरस्येकत्र जवेन. पात्र नस्मना, मोदोऽप्येकत्रात्मन्येव लयोऽपरत्र तु नवगुणोच्छेदः, किं च पश्चादप्युवेद्यानसुरान् सृजंतस्तन्यश्च वरं ददानाः कथं नाम ते सर्वज्ञा नवितुमर्हति य एव न तडुक्तो धर्मः प्रमाणमस्मदाद्युक्तवत् तस्मात् केवलितिधर्म एव श्रेयानिति सम्यगविपर्यस्ता रुचिः श्रद्यानात्मिका व्यवहारसम्यक्त्वमुच्यते; व्यवहारनयमपि प्रमाणमस्ति, तबलेनैव तीर्थप्रवृतेरन्यथा तच्छेदप्रसंगात् तदुक्तं - ज५ जिएमयं पत्राह । ता मा ववहारनिचयं मुयह ॥
For Private and Personal Use Only