SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यात्म-) ववहारननबेहे । तित्थुबेन जर्नवस्सं ॥१॥ इति ॥ तथा पुनः पौगलिकापालिक । प्रबोधः नेदतोऽपि हिविधं सम्यक्त्वं, तत्रापनीतमिथ्यास्वभावसम्यक्त्व पुंजगतपुलवेदनस्वरूपं दायोपशमिकं पौगलिकं, सर्वथा मिथ्यात्वमिश्रसम्यक्त्व पुंजपुस्लानां दयात् उपश॥ १ ॥ माच्च समुत्पन्नं केवलजीवपरिणामरूपं दायिकमौपशमिकं वा अपौलिकं ; तथा निसर्गाधिगमान्यामपि सम्यक्त्वं हिधा, तत्र तीर्थकरायुपदेशमंतरेण स्वनावत एव जं | तोर्यकर्मोपशमादिन्योजायते तन्निसर्गसम्यक्त्वं, यत्पुनस्तीर्थकरागुपदेशजिनप्रतिमाद. र्शनादिवाह्यनिमित्तोपष्टंजतः कर्मोपशमादिना प्रार्भवति तदधिगमसम्यक्त्वमिति. अत्र मार्गज्वरदृष्टांती प्रस्तुती. तद्यथा-एकः पथो भ्रष्ट उपदेश विना ब्रमन् स्वयमेव पंथा. नमाप्नोति, कश्चिच्च परोपदेशेन ; ज्वरोऽपि कश्चित् स्वयमेव याति, कश्चित्तु नेषजो. पायेन, एवं प्राणिनां सम्यक्त्वमार्गप्राप्तिर्मिथ्यात्वज्वरापगमश्च निसर्गोपदेशान्यां नाव्यः, थाथास्य त्रैविध्यं दर्श्यते For Private and Personal Use Only
SR No.020081
Book TitleAtmaprabodh
Original Sutra AuthorN/A
AuthorJinlabhsuri
PublisherHiralal Hansraj
Publication Year1914
Total Pages572
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy