SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यात्म प्रबोधः ॥ १७॥ द्शानिनस्त एव गुरखो नापरे दिजादयस्तेषां सर्वारनप्रवृत्तत्वेन सदा षटकायोपमर्दनसंनवात्. ननु भवतु षट्कायोपमर्दकत्वं परं ब्राह्मणजातित्वमस्त्येवेति चेन्न, ब्राह्म. पजातित्वेऽपि व्रात्यस्य निंद्यत्वात् . तदभावेऽपि पारासरविश्वामित्रादीनां पूज्यत्वान्निधानात्. यदाहुः-श्वपाकीगर्भसंदूतः । पाराशरमहामुनिः । तपसा ब्राह्मणो जात-स्त. स्माज्जातिरकारणं ॥१॥ कैवर्तीगर्नसंतो । व्यासो नाम महामुनिः । तप० ॥२॥ शशकीगमसंनूतः । शुको नाम महामुनिः ॥ तप० ॥ ३ ॥ इत्यादि, न तेषां ब्राह्मणी माता । संस्कारश्च न विद्यते । तपसा ब्राह्मणा जाता-स्तस्माजातिरकारणं ॥ ४ ॥ अन्यत्राप्युक्तं-सत्यं ब्रह्म तपो ब्रह्म । ब्रह्म चेंज्यिनिग्रहः ॥ सर्व नूतदया ब्रह्म । एतद्राह्मणलदणं ॥ १ ॥ शूटोपि शीलसंपन्नो । गुणवान् ब्राह्मणो न. वेत् ॥ ब्राह्मणोऽपि क्रियाहीनः । शुडापत्यसमो नवेत् ॥२॥ तस्मादिरतिरेव प्र. माणं, तां विना गुरुत्वेऽपि तार्यतारकत्वायोगात्. यतः-निवि विसयासत्ता । पुण For Private and Personal Use Only
SR No.020081
Book TitleAtmaprabodh
Original Sutra AuthorN/A
AuthorJinlabhsuri
PublisherHiralal Hansraj
Publication Year1914
Total Pages572
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy