SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रबोधः यात्म- | नांयश्चारित्रमोहनीयकर्मदयोपशमतोदेशविरयादिलानःसंपद्यते स प्रदर्यते-सदात्म | बोधेन विशुधिनाजो । भव्या हि केचित्स्फुरितात्मवीर्याः ।। जति सार्वोदितशुध्ध. मैं । देशेन सर्वेण च केचिदार्याः ॥ १॥ अस्यार्थः–सता सद् तेनात्मबोधेन वि. ॥१० ॥ | शुधिभाजो निर्मली बताः केचिगव्याः स्फुरितमुलसितमात्मवीर्य येषां ते तयाविधाः संतः पूर्वोदितं सर्वप्रणीतं शुद्धं धर्म विरतिलदाणं देशेन जंति, केचित्पुनरार्याः सत्पुरुषाः सर्वेण जति. एतावता केचिद्देशविरतिं लनंते, केचित्सर्व विरतिमित्याशयः । तत्र तावद्देशविरतिप्राप्त्यादिस्वरूपमाविष्क्रीयते-ह द्वितीयेषु कषायकेषु। दीणोपशांतेषु विशा तिरश्वा ॥ सम्यक्त्वयुक्तेन शरीरिणैषा । लन्येत देशादिरतिर्विशुझा ॥ १॥ व्याख्या-देशेन प्राणातिपातादिपापस्थानेन्यो निवृत्तिर्देशविरतिरित्यु. च्यते, सा एषा विशुधा देशविरतिईितीयेषुअप्रत्याख्यानकोधमानमायालोजलदाणेषु चतुःषु कषायेषु दीणोपशांतेषु सासु हास्मिन् संसारे सम्यक्त्वयुक्तेन विशा मनुष्येण For Private and Personal Use Only
SR No.020081
Book TitleAtmaprabodh
Original Sutra AuthorN/A
AuthorJinlabhsuri
PublisherHiralal Hansraj
Publication Year1914
Total Pages572
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy