SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रबोवः आत्म-] प्रमाणयंति तेषामेवैतादृक्सद्गृतसम्यक्त्वरत्नस्वामित्वं नवति, नान्येषामेकांतवादिनां. यक्तं-कालो १ सहाय २ नियाई ३ । पुवकयं । पुरिस ५ कारणे पंच ॥ समवा ए सम्मत्तं । एगंते होश मिबत्तंति ॥ १॥ चं स्वरूपं परमात्मरूप-निरूपकं चि. ॥१०३॥ | त्रगुणं पवित्रं ॥ सम्यक्त्वरत्नं परिगृह्य नव्या । जंतु दिव्यं सुखमदयं च ॥शा प्र. वचनसारोछारा-द्यनुसारेणैष वर्णितो मयका ॥ सम्यक्त्वस्य विचारो । निजपरचेतःप्रसत्तिकृते ॥३॥ ॥इति श्रीजिनशक्तिसूरीऽचरणांगोजमधुकृन्निभैः श्रीजिनलाभसूरिनिः संगृहीते श्रात्मप्रबोधग्रंथे सम्यक्त्वनिर्णयो नाम प्रथमः प्रकाशः समाप्तः ॥ श्रीरस्तु ॥ ॥ अथ द्वितीयो देशविरतिप्रकाश पारन्यते. ॥ तत्र तावदुक्तस्वरूपसम्यक्त्वमूलकोत्तमात्मबोधप्रादुर्भावे सति केषांचिदासन्ननव्या For Private and Personal Use Only
SR No.020081
Book TitleAtmaprabodh
Original Sutra AuthorN/A
AuthorJinlabhsuri
PublisherHiralal Hansraj
Publication Year1914
Total Pages572
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy