SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥२०॥ यात्म-) तिरश्वा तिर्यग्योनिकेन शरीरिणा प्राणिना लभ्यते, नान्यथेत्यर्थः; देवनारकयोस्तु । एतत्प्राप्त्यसंगवादग्रहणमिति. किं च सम्यक्त्वप्राप्तिसमयभाविनी या कर्मस्थितिस्तन्मध्यात्प्रव्योपमपृयक्त्वलदाणस्थितिदये देशविरतिः प्राप्यते,यमुक्तं प्रवचनसारोबारगतैकोनपंचाशदधिकदिशततमे द्वारे-सम्मत्तमि य लछे । पलियपुहुत्तेण सावन हो. ३॥ चरणोवसमखयाणं । सायरसंखतरा हुँति ।। १ ।। व्याख्या-यावत्यां कर्मस्थितौ सम्यक्त्वं लब्धं तन्मध्यात्पव्योपमपृथक्त्वलदणे स्थितिखंडे दपिते श्रावको देशविरतो नवेत्. ततश्चरणोपशमदयाणामंतरासंख्यातानि सागरोपमाणि नवंति. श्यमव जावना-देशविरतिप्राप्त्यनंतरं संख्यातेषु सागरोपमेषु दापितेषु चारित्रमवाप्नोति, ततोऽपि संख्यातेषु सागरोपमेषु दपितेषु नपशमश्रेणं प्रतिपद्यते. ततोऽपि संख्याते. षु सागरोपमेषु दपितेषु दपकरेणिनवति, ततस्तद्भवे मोदः, इत्यादि देशविरतेखस्थानकालस्तु जघन्यतोतर्मुहर्त नत्कर्षतो देशोना पूर्वकोटिरित्यवगंतव्यः. एवंरूपा | For Private and Personal Use Only
SR No.020081
Book TitleAtmaprabodh
Original Sutra AuthorN/A
AuthorJinlabhsuri
PublisherHiralal Hansraj
Publication Year1914
Total Pages572
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy