SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यात्म- | दिदयरूपा सत एव जीवस्यावस्था निर्वाणमिति स्थितं ५. तथा अस्ति पुनर्मोदस्योप्रबोधः पायः सम्यक्साधनं, सम्यग्दर्शनशानचारित्राणां मुक्तिसाधकतया घटमानत्वात्. तथाहि -मिथ्यात्वाझानप्राणिहिंसादिऽष्टहेतुसमुदायो यदि सकलमपि कर्मजालं समुत्पादयि॥१०॥ तुं समर्थोस्ति, ततस्तहिरोधितया सम्यग्दर्शनाद्यन्यासः सकलकर्मनिर्मूलनाय समर्थः स्यादेव. न चैवं मिथ्यादृष्टिना विहितोऽप्युपायो मुक्तिसाधको भविष्यतीति वाच्यं;त. स्य मिथ्यात्विकृतोपायस्य हिंसादिदोषकबुषितत्वेन संसारकारणत्वादिति. अनेनापि मोदोपायाजावप्रतिपादकदुर्णयन्तिरस्कृतः ६. एतानि जीवास्तित्वादीनि षट् सम्यक्त्व. स्य स्थानानि प्रोक्तानि. सम्यक्त्वमेषु सत्स्वेव भवतीति जावः. अत्र च प्रतिस्थानक मात्मादिसिधये बहु वक्तव्यमस्ति तत्तु नोच्यते ग्रंथगहनताप्रसंगादिति नक्तं सप्तषष्टिनेदैः सम्यक्त्वं ॥१॥ किंचेह ये नव्यांगिनो वस्तुमात्रसिधौ परस्परसापेदं कालादिपंचकं कारणतया | For Private and Personal Use Only
SR No.020081
Book TitleAtmaprabodh
Original Sutra AuthorN/A
AuthorJinlabhsuri
PublisherHiralal Hansraj
Publication Year1914
Total Pages572
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy