SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रबोधः यात्म-) कृतिमन्युपेतो । नैवावनिं गबति नांतरिदं ॥ दिशं न कांचिदिदिशं न कांचित् । स्नेहदयात्केवलमेति शांति ॥ १ ॥ जीवस्तथा निर्वृतिमभ्युपेतो । नैवावनिं गबति नांतरिद ॥ दिशं न कांचिदिदिशं न कांचित् । क्लेशदयात्केवलमेति शांति ॥ २॥ ॥१०१॥ इति. एतच्चायुक्तं दीदाग्रहणादिप्रयासवैयर्थ्यात्, प्रदीपदृष्टांतस्याप्यसिघ्त्वात् . तथाहि -न प्रदीपवतेः सर्वया विनाशः, किंतु तथाविधपुद्गलपरिणामवैचित्र्यां ते एवं वह्निपु. गदा नास्वरं रूपं परित्यज्य तामसं रूपांतरं प्राप्नुवंति, तथा विध्याते प्रदोपेऽनंतरमे. | व कियत्कालं तामसपुद्गलरूपो विकारः समुपलन्यते, चिरकालं चासौ यनोपलन्यते, ततः सूक्ष्मतरपरिणामसद्भावादंजनरजोवत्, अंजनस्य हि पवनेनापहियमाणस्य यत्कृठणं रज उड्डीयते तदपि परिणामसौदम्यानोपलन्यते, न पुनरसत्त्वादिति. ततो यथा| नंतरोक्तस्वरूपपरिणामांतरं प्राप्तः प्रदीपो निर्वाण श्युच्यते, तथाजीवोऽपि कर्मविरहि. तः केवलामूर्तजीवस्वरूपलदाणं परिणामांतरं प्राप्तो निर्वाण इत्युच्यते, तस्माद् फुःखा For Private and Personal Use Only
SR No.020081
Book TitleAtmaprabodh
Original Sutra AuthorN/A
AuthorJinlabhsuri
PublisherHiralal Hansraj
Publication Year1914
Total Pages572
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy