SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रबोधः 11 200 1! , यात्म | यं सुखदुःखानुगवः प्रतिप्राणिस्वसंवेदनप्रमाणसिद्धः, तस्मादनुभवप्रमाणतो जीवस्य स्वकृतकर्मफलभोक्तृत्वं निष्पन्नं. तथा लोकेऽप्येष जीवः प्रायो नोक्ता सिद्ध:, यतः सुखिनं कंचित्पुरुषं दृष्ट्वा लोके वक्तारो जवंति, पुण्यवानेष यदित्थं सुखमनुजवतीति, तथागमेषु जैनेषु इतरेषु च जीवो भोक्ता सिद्धः - 'सवं च परसतया । भुंजइ कम्ममणुना वनुं जश्यं' तथा ' नाज़ुक्तं दीयते कर्म । कल्पकोटिशतैरपि इत्यादिवचनात् इत्थंच सिद्ध एष जीवः स्वकृतकर्मणां भोक्तेति यनेन हि नोक्तृजीववादिनां दुर्मतं निराकृतं ४ तथा पुनरस्य जीवस्यास्ति विद्यते निर्वाणं मोदः प्रयमर्थः - विद्यमानस्यैव जीवस्य रागद्वेषमदमोहजन्मजरामरणरोगादिदुःखदायरूपोऽवस्थाविशेषो मोद प्रत्युच्यते; सोऽस्य जीवस्यास्ति, न पुनरेतस्य सर्वथा नाश इति एतेन प्रदीप निर्वाण - यमनावरूपं निर्वाणमस्तीत्यायसङ्कतं प्ररूपयंतः सौगतविशेषा पास्ताः ते हि प्रदीपस्येवास्य जीवस्य सर्वथा ध्वंस एव निर्वाणमाहुः तथा च तदचः - दीपो यथा नि • For Private and Personal Use Only
SR No.020081
Book TitleAtmaprabodh
Original Sutra AuthorN/A
AuthorJinlabhsuri
PublisherHiralal Hansraj
Publication Year1914
Total Pages572
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy