SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रयोधः यात्म- | हरिहरादयस्तेषां स्त्रीशस्त्रजपमालादे रागादिचिह्नस्य व्यक्तस्यैव वीदाणात्. ननु नव त्वेषां रागादिमत्त्वं कास्माकं हानिरिति चेन्न. रागादिकबुषिततया तेषामद्याप्यमुक्त त्वेन मुक्तिदानाऽयोगात् ; मुक्यर्थमेव च देवस्याप्यनिप्रेतत्वात् . न च वाच्यं नियमुक्या अमी न लिप्यंते रागादिनिरिति; नित्यमुक्तानां पुनर्भवानात्, श्रूयंते च पुनर्नवा एषां यवतारा ह्यांख्येया इति पुराणोक्तिबलात्. ननु मा नवतु मुक्तिदायकत्वं, तथापि राज्यादिदातत्वं रोगाद्यपायवारकत्वं च वर्तते एव अमीषां सादा हिलो कनादिति चेन्न. एवं सति तथाविधपार्थिवादीनां निषादीनां च देवत्वप्रसंगात्. न च वाच्यं पार्थिवादयस्तु परे न्यः कर्मानुसारेणैव दानाधिकमिति, तेषामपि तथैव प्रवृत्तेः, न हि सर्वेऽपि तनक्तराजानो नीरुजो वासंति, अनुभवविरुष्त्वात् . यदाहुःयद्यावद्यादृशं येन | कृतं कर्म शुनाशुभं ॥ तत्तावत्तादृशं तस्य । फलमीशः प्रय बति ॥ १॥ इत्यलं विस्तरेण. तथा ये पृथिव्यादिषट्कायविराधनतो निवृत्ताः स For Private and Personal Use Only
SR No.020081
Book TitleAtmaprabodh
Original Sutra AuthorN/A
AuthorJinlabhsuri
PublisherHiralal Hansraj
Publication Year1914
Total Pages572
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy