SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रबोधः यात्म-) धाय बहिर्निर्गत्य च श्रीरुपनदेवजिनालये गत्वा प्रशांतचित्तः सन् पूजां विधाय राज दारं समेतः। राज्ञा तत्पृष्टत एव हेरका मुक्तायासन् , तन्मुखालागेव सर्वोऽपि वृत्तांतस्तेन झातः, त।। १०५॥ | तो धनपालः पृष्टस्त्वया देवपूजा कृता? तेनोक्तं महाराज सम्यक्तया कृता. पेनोक्तं जवान्याः पूजामकृत्वैव चकितः सन् कथं तद्गृहाद्वहिर्निर्गतः? तेनोचे रुधिरलिप्तायु. धहस्तां ललाटतटे कृतभृकुटि महिषमर्दनक्रियां कुर्वती गवानी दृष्ट्वा नीतःसन्नई स. यो बहिर्निर्गतः, सांप्रत युधसमयोऽस्ति न तु पूजासमय इति विनाव्य तत्पूजापि न कृता. पुनर्तृपेनोक्तं रुपूजा कथं न कृता? तेनोचे-अकंठस्य कंठे कथं पुष्पमाला । विना नासिकायाः कथं गंधधूपः ॥ अकर्णस्य कर्णे कथं गीतनादा । अपादस्य पादे कथं मे प्रणामः ॥ १ ॥ पुनपतिरुवाच विष्णोः पूजामकृत्वा तत्संमुखं व. | स्त्रं निधाय कथं त्वं करिति बहिर्निर्गतः? नपाल नवाच-स्वस्त्रियमुत्संगे निधाय For Private and Personal Use Only
SR No.020081
Book TitleAtmaprabodh
Original Sutra AuthorN/A
AuthorJinlabhsuri
PublisherHiralal Hansraj
Publication Year1914
Total Pages572
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy