SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra राम | न्यं धर्मे चेतस्यपि न दधार. प्रवोचः ॥ १८४ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यशोभनाचार्य श्वं प्रातरं प्रतिबोध्य गुरुसमीपं गतः, धनपालस्तु षनिर्यतनाति मानः सुखेन सम्यक्त्वादिधर्ममाराधयन् कालं गमयतिस्म. तस्मिन्नवसरे केनचिदुष्टविशेष जोजनृपयोक्तं हे महाराज ! धनपालो जवत्पुरोहितो जिनं विनान्यं कमपि देवन नमति, नृपेणचे एवं तर्हि तत्परीक्षां करिष्ये, पथैकदा गोजराजो महाकालदेवगृहे गत्वा सपरिकरो रुद्रं नमश्चकारः परं धनपालो न रुद्रं नमतिस्म किंतु स्वकरमुद्रिari स्थितं जिनमे नमस्कृतवान् ततो जोजस्तत्स्वरूपं विज्ञाय स्वस्थानमागत्य धूपपुष्पादिपूजासामग्रीमानाय्य धनपालं प्रतीयादिदेश. घो धनपाल ! देवपूजां क्रूवाशीमा ? ततो धनपालो नृपाज्ञया सद्य उत्थाय पूजासामग्रीं च गृहीत्वा प्रथमं वान्या मंदिरं प्रविष्टः ततश्चकितः सन् बहिर्निःसृत्य रुद्र मंदिरं गतस्तवापीतस्ततो विलोक्य सद्यो निःसृत्य विष्णुमंदिरं प्रविष्टः, तत्र च स्वोत्तरीयवस्त्रं परिखडूपेण नि For Private and Personal Use Only
SR No.020081
Book TitleAtmaprabodh
Original Sutra AuthorN/A
AuthorJinlabhsuri
PublisherHiralal Hansraj
Publication Year1914
Total Pages572
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy