SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ाम प्रबोधः ।। १८६ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स स्थितोऽनृत, तदा मया चिंतितं, सांप्रतमेते अंतःपुरे स्थिताः संति, तो नायं पूजासमयः, यः कश्चित्सामान्योऽपि पुमान् यदा स्वस्त्रियाः समीपे तिष्ठति तदा सत्पुरु• षस्तत्समीपे न प्रयाति, एते तु त्रिखंडस्वामिनोऽतोऽधुना एषां पार्श्वे मद्गमनमयुक्तं, इति विचार्य दूरत एव पश्चादलित्वा चतुःपथे गहतामपि जनानां दृष्टिपातावरणाय तत्संमुखं मया वस्त्रं निहितं, पुनर्नृपेणोक्तं मदाज्ञां विनैव त्वया ऋष देवपूजा कथं कृता? तेनोचे राजन् ! भवता देवपूजा करणाज्ञा दत्ता उत्, देववं तु मया उषनस्वामि न्येव दृष्टमतस्तस्यैव पूजा कृता. तस्य देवत्वस्वरूपवर्णनं चेदं - प्रशमरस निममं दृष्टियुग्मं प्रसन्नं ! वदनकमलमंकः कामिनी संगशून्यः ॥ करयुगमपि यत्ते शस्त्रसंबंधवंध्यं । तदसि जगति देवो वीतरागस्त्वमेव ॥ १ ॥ पुनर्धनपालेनोक्तं हे राजन् ! यो रागद्देषयुक्तः सोऽदेवस्तत्र देवत्वा जावात संसारतारकत्वमपि नास्ति, देवस्तु संसारसारको नवेत्, तादृशः श्रीजिनराज एवैकोऽस्तिलोके, तो मुक्त्यर्थ सुधीजिः स एव से For Private and Personal Use Only
SR No.020081
Book TitleAtmaprabodh
Original Sutra AuthorN/A
AuthorJinlabhsuri
PublisherHiralal Hansraj
Publication Year1914
Total Pages572
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy