SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रयोगः आत्म- | धनपालो दधिनां समादाय शोलनाचार्यसमीपं गत्वेतिपप्रब, दं दधिकथमशुद्धं? लोकैस्तु दधि अमृततुल्यं गीयते, यद्यस्मिन् दनि जीवान दर्शयेस्तर्हि अहमपि श्रावक एव चवामि; अन्यथा त्वं मुग्धजनानां वंचक एव. एतद्भातुर्वचः श्रुत्वा शोजन नवा॥१० ॥ च अहं तव जीवान दर्शयामि परं त्वया स्ववचः पालनीयं. ततो धनपालेन तदंगीकृत ते शोजनाचार्या अलक्तकं समानाय्य दधिनांडमुखे मुद्रां दापयित्वा पार्श्व चैकं निळ कारयित्वा दाणं यावद्भांममातपे मोनितवान् . ततो दधिनांमस्य बिद्रेण निःसृत्याल. क्तके स्थिताः शुना जंतवः, तान स्वयं दृष्ट्वा धनपालाय दार्शताः, धनपालोपि तांश्वलतो जंतून दृष्ट्वा मनसि विस्मितः सन् धन्यो जगति जैनधर्म इति पुनः पुनरबवीत . तस्मिन्नेवावसरेऽस्य चेतसि तत्वरुचिरूपं सम्यक्त्वं प्रादुर्भूतं. ततोऽसौ गुरूणां पा. धै सम्यक्त्वमूलानि दादशव्रतानि प्रपन्नवान . तदासौ देवमहतं गुरुं सुसाई धर्म च | जिनेंद्रनाषितमेव प्रमाणयन हृदि केवलं पंचपरमेष्टिध्यानं कुर्वन् परमश्रावको बन्व; For Private and Personal Use Only
SR No.020081
Book TitleAtmaprabodh
Original Sutra AuthorN/A
AuthorJinlabhsuri
PublisherHiralal Hansraj
Publication Year1914
Total Pages572
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy