SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -..म- यति काले गते स देवः स्वप्नेऽमुमेव श्लोकमवादीत् तथापि स न प्रतिबुधः, एकदा प्रवाधः! याखेटकं कत्तु अरण्यानीं गत्वा स वराहपृष्टेऽश्वं मुक्तवान् . तत्र चकाकी. सन यदा दूरं गतस्तदा स देव श्छ महानयं तंप्रति दर्शितवान्. अग्रे केसरिसिंहः समुपतस्या, ॥१४॥ पृष्टतो महती गर्ता, पार्श्वयोमहावराहा घुघुरायमाणौ. अधस्ताक्षरित्री चकंपे, नपरि. टाद् दृषदः पतंति; एवं मरणांतजयजनकानि कारणानि दृष्ट्वा स जयविह्वलः सन् प्रतिदिशं विलोकयतिस्म. कोऽप्यत्र मम मरणवारको न संनवतीति चिंतायां स एव देवो रुद्रदृष्टयावादी अद्यापि मदुक्तश्लोकार्य नावबुध्यसे ? स प्राह अहं तु किमपि नावबुध्ये, तदा देवेन प्राग्जवसंबंधिसर्ववृत्तांतनिवेदनपूर्वकं नणितं, यदि त्वं व्रतग्रहणं कुर्यास्तार्ह श्तो मरणांतकष्टात् त्वां रदेयमिति. तत् श्रुवा तेनापि तदंगीकृतं, ततो देवेन स जत्पाट्य लोहिताचार्यसमीपे मुक्तस्तत्र दीदां जागवती जग्राह. ततो देव दिः पठन् गीतार्थो जातः, यावद् गुरुसमीपे पूर्वगतश्रुतमासीत् तत्सर्वं पठित्वा श्रीके. For Private and Personal Use Only
SR No.020081
Book TitleAtmaprabodh
Original Sutra AuthorN/A
AuthorJinlabhsuri
PublisherHiralal Hansraj
Publication Year1914
Total Pages572
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy