SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रबोधः आत्म- | णायिते, तान्यां सह वैषयिकं सुखं बुभुजे. पुनश्चाधामजनसंसर्गानिरंतरं स्वसदृशै | | राजपुत्रैः दत्रियपुत्रैश्च सहाखेटकचर्या विदधाति, धर्मवार्तामपि न जानाति न शृ. णोति च, एवं स कालं गमयति. अथ तस्मिन् विमाने नवोनो हरिणेगमेषी नत्पन्नः, ॥ १०३॥ स उत्पत्तिसमयकरणीयचैयपूजादिदेवकर्माणि कृत्वा सुधर्मायां सजायां इंऽसेवार्थ गतो विस्मित इंद्रस्तं दृष्ट्वावादीत त्वं नवीनः समुत्पन्नः ? स प्राह स्वामिन् डमिति, तत इंद्रः प्राह मौलो हरिणेगमेपी त्वया प्रतिबोध्यस्तेनाप्यंगीकृतं. अयैकदा तेन ह रिणेगमेषिणा स्वविमानमित्तिलिखितान्यदराणि दृष्टानि. तदैवं तेन पत्रं लिखितं. स्वजित्तिलिखितं वाक्यं । मित्र त्वं सफलं कुरु ॥ हरिणेगमेषिको वक्ति । संसारं विषमं त्यज ॥ १ ॥ ततः स्वसेवकदेवं समाकार्यतत्पत्रं त्वया देवईये देयमित्युः क्त्वा तत्र प्राहिणोत्. स देवोऽपि यत्र देवर्षिः स्थितोऽत् तत्राकाशस्थ एव पत्रं मु. क्तवान् . ततो देवरिप्याकाशात्पतितं पत्रं दृष्ट्वाऽवाचयत् परमर्थ नबुबोध, ततः कि For Private and Personal Use Only
SR No.020081
Book TitleAtmaprabodh
Original Sutra AuthorN/A
AuthorJinlabhsuri
PublisherHiralal Hansraj
Publication Year1914
Total Pages572
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy