SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रबोधः। ॥१०॥ यात्म- | शिगणधरसंतानीयदेवगुप्तगणेः पार्श्व प्रथमपूर्वमर्थतोऽधीतवान. द्वितीयपूर्वसूत्रे पठ्य माने विद्यागुरवः परासवो जाताः, ततस्तं गीतार्थ ज्ञात्वा गुरुनिः स्वपट्टे स्थापितः, एकेन गरुणा गणिरिति पदं दत्तं, द्वितीयेन दमाश्रमण शति. ततो देवर्षिगणिदमाश्रमण इति नाम जातं. अय तस्मिन् काले विद्यमानानां पंचशताचार्याणां मध्ये यु. गप्रधानपदधारकः कलिकालकेवली सर्व सिधांतवाचनादायको जिनशासनप्रनावको देवगिणिदमाश्रमणोऽन्यदा श्रीशत्रुजये वज्रस्वामिस्थापितं पित्तलमयमादिनायविं प्रणम्य कपर्दियदमाराधयामास, समागतः स कपर्दी, किं कार्यमिति तेन पृष्टे थाचार्याः प्रोचुर्जिनशासनकार्य, तथाहि-अधुना हादशवार्षिकदुष्कालापगमे श्रीस्कंदिलाचार्यैर्माथुरी सिघांतवाचना विहिता, तयापि समयानुगावेन मंदबुधित्वात्साधूनां सिघांता विस्मृत्य यांति यास्यति च, ततो जवत्साहाय्यात्ताडपत्रेषु सिधांतान लेखितुं मम मनोऽस्ति, यतो महती जिनशासनोन्नत्तिः स्यात्, मंदबुध्योऽपि पुस्तकमालंब्य For Private and Personal Use Only
SR No.020081
Book TitleAtmaprabodh
Original Sutra AuthorN/A
AuthorJinlabhsuri
PublisherHiralal Hansraj
Publication Year1914
Total Pages572
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy