SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir बष्टसहस्री विवरणम् ॥ ॥११॥ ॐCHAR | नुमित्साविशिष्टवह्नयनुमितिसामग्रीदशायां तदुत्तरं तत्प्रत्यक्षापत्तिवारणाय वहिप्रत्यक्षं प्रत्यनुमितित्वप्रकारकतदनुमित्साविशिष्ट- परिच्छेद। तदनुमितिसामठ्याः प्रतिबन्धकत्वमेकदेशिभिरपि स्वीकर्तव्यमिति सम्प्रदायमतापेक्षया क्क लाघवावकाश इति चेत् , न, तथापि प्रथमः॥ सम्प्रदायमते वहयाद्यनुमित्साविशिष्टबहयाद्यनुमितिसामग्रीकाले वहयादिप्रत्यक्षापत्तिवारणाय पर्वतो वहिमानिति प्रत्यक्षे तादृशानुमित्साविशिष्टवहयादिप्रत्यक्षेच्छाविरहविशिष्टवहयाद्यनुमितिसामग्र्याः प्रतिबन्धकत्वे कल्पनीयेऽनुमित्साप्रत्यक्षेच्छा- 13/ भावयोरेकत्र निवेशप्रयुक्तप्रतिबन्धकतावच्छेदकशरीरगौरवात् , एकदेशिमते प्रत्यक्षं प्रति प्रत्यक्षेच्छाभावानुमित्सावैशिष्ट्यान्तर्भावेनानुमितिसामग्र्याः पृथक् प्रतिबन्धकताद्वयसाम्येऽपि तदभावात् । अथ तन्मतेऽपि वहयादिप्रत्यक्षेच्छाविशिष्टवयादिप्रत्यक्षसामग्रीकाले वहथाद्यनुमितिवारणाय वहयाद्यनुमितिं प्रति वह्नयाद्यनुमित्साविरहविशिष्टवयादिप्रत्यक्षेच्छाविशिष्टवह्नयादिप्रत्यक्षसामय्याः प्रतिबन्धकत्वे कल्पनीयेऽनुमित्साभावप्रत्यक्षेच्छयोरेकत्र निवेशप्रयुक्तशरीरगौरवाधिक्यं तुल्यमेवेति चेत्, न, प्रत्यक्षसामग्र्यपेक्षयाऽनुमितिसामय्या बाधाभावतदभावव्याप्यवत्तानिर्णयाभावादिघटिततया गुरुत्वेन प्रत्यक्षेच्छा| भावानुमित्सोभयविशिष्टायास्तस्याः प्रतिबन्धकतावच्छेदकशरीरस्यानुमित्साभावप्रत्यक्षेच्छोभयविशिष्टप्रत्यक्षसामग्रीप्रतिबन्धक| तावच्छेदकशरीरापेक्षया तुल्यत्वाभावात् । न च लौकिकप्रत्यक्षं प्रत्यपि तदिन्द्रियजन्यबाधबुद्धेः प्रतिबन्धकत्वात्प्रत्यक्षसामय्या अपि बाधाभावघटितत्वेन लाघवानवकाशः, बाधधीकालीनलौकिकप्रत्यक्षसामग्रीकाले तया प्रतिबन्धादनुमितेरप्यनुदयेन व्यभिचाराभावात्सर्वत्रानुमितौ प्रत्यक्षसामग्रीप्रतिबन्धकतावच्छेदककोटौ बाधाभावस्य निवेशे प्रयोजनाभावात् , तथाऽप्येकदेशिमते समानविषये वयादिप्रत्यक्षं प्रति वयादिप्रत्यक्षेच्छाविरहविशिष्टवयाद्यनुमितिसामय्या अननुगतेच्छाभावकूटानुग- ॥११॥ &ा For Private And Personal Use Only
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy