SearchBrowseAboutContactDonate
Page Preview
Page 717
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandit परिच्छेदः नवमः॥ अष्टसहस्री | नवमे दैवभेदपुण्यपापाश्रवविचारः, पापं धुबमिति, परे स्वभिन्नात्मनि, निमित्तत इति परगतसुखदुःखनिमित्तविवरणम् ॥ भावादित्यर्थः ॥९२।। तदभिसन्धिनिबन्धनत्वादिति वक्ष्यमाणाविशुद्धिसङ्क्लेशरूपपुण्यपापाशयकारणकत्वादित्यर्थः, तेन तत्त्वज्ञानिनो जीवन्मुक्तस्य विहितनिषिद्धाचरणेऽपि मिथ्याज्ञानवासनाभावान्नादृष्टमिति नैयायिकादिमतमपास्तम् । रागद्वेषा॥३२८॥ भावादेव तस्य बन्धासिद्धेः, अन्यथा तत्त्वज्ञानस्यापि विहितत्वेन विनश्यदवस्थ-मिथ्याज्ञानवासनासहकृततजन्यशुभादृष्टस्यानन्तत्वादनिर्मोक्षापत्तेः, निषिद्धाचरणस्य च तस्यानुचितप्रवृचिजनकमोहाभावेनैव दुरापास्तत्वात् । एतेनेश्वरार्पणबुझ्या फलानुद्देशेन प्रतिपदोक्तफलत्यागेन विविदिषार्थतया वा कृतात्कर्मणोऽदृष्टानुत्पत्तिरिति वेदान्तिमतमप्यपास्तम् , ईदृशब्रह्महत्यादेरपि पापानुत्पत्यापत्तेः । श्येना दिनातिप्रसङ्गेन वेदोक्तत्वस्याप्यविनिगम्यत्वादिति दिग ॥ ९३ ॥ विरोधान्नोभयैकात्म्यं, स्याद्वादन्यायविद्विषाम् ।। अवाच्यतैकान्तेप्युक्ति- वाच्यमिति युज्यते ॥९४॥ _प्रस्तुतैकान्तद्वयसिद्धान्ते व्याहतेरनभिधेयतायामनभिधेयानिधानविरोधात् । कथंचिदेवेति युक्तम् । नहि स्वस्मिन्नन्यस्मिन्वा सुखात् दुःखाच पुण्यमेव पापमेव वा तदुभयमेव वेति वदतामव्याहतिः संभवति, नापि तथाऽवाच्यतैकान्तेऽवाच्यमित्यभिधानमविरुद्धं, यतः है| स्याद्वादो न युक्तः स्यात् ।। ९४ ॥ कथं स्याद्वादे पुण्यपापात्रवः स्यादित्याहुःविशुद्धिसंक्लेशाङ्गं चेत्, स्वपरस्थं सुखासुखम् ॥ पुण्यपापास्रवो युक्तो, न चेद् व्यर्थस्तवाहतः॥९५॥ आत्मनः परस्य वा सुखदुःखयोर्विशुद्धिसंक्लेशाङ्गयोरेव पुण्यपापास्त्रवहेतुत्वं, न धान्यथातिप्रसङ्गात् !, विशुद्धिकारणस्य विशुद्धि SAMRAGA4%AARAM 51॥३२॥ For Private And Personal Use Only
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy