SearchBrowseAboutContactDonate
Page Preview
Page 677
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir अष्टसहस्त्री विवरणम्॥ परिच्छेदः षष्ठः॥ ॥३०८॥ 45555 र्भावाभावादित्यर्थः, “ सेषां मोहः पापीयानामृढस्येतरोत्पत्तेः" इति सूत्रे च तेषां रागद्वेषमोहानां रागमोहयोद्धेषमोहयोर्वा मध्ये मोहः पापीयान् बलवद्वेषविषयोऽमूढस्य रागद्वेषानुत्पत्तेरित्यों व्याख्यात इति बोध्यम् । तस्य युक्तियुक्तत्वविरोधादिति न हिंस्यात् सर्वाभूतानीत्यादिसामान्यश्रुत्युपवूहकतर्कविरोधादित्यर्थः । स्यात् सर्व हेतुतः सिद्धमित्यादि, ननु कथमेतत् कात्स्येन हेतुसिद्धत्वाधभिधानं घटते, हेतुसिद्धागमसिद्धानामर्थानामवान्तरविभागेनैव व्यवस्थितत्वात् , तदाह सम्मतिकारः-" दुविहो धम्मावाओ अहेउवाओ अ हेउवाओ अ, तत्थ उ अहेउवाओ भविया भविआदओ भावा ॥ १ ॥” अस्या अर्थः-धर्माणामस्तित्वादीनामासमन्ताद्वादस्तत्प्रतिपादक आगमोऽहेतुवादो हेतुवादश्चेति द्विधा, तत्र प्रमाणान्तरानवगतार्थप्रतिपादक आगमोऽहेतुवादः, तद्विपरीतो हेतुवादो, हेतोर्हेतुपरिच्छिन्नस्य वादो हेतुवाद इति व्युत्पत्तेः, तत्र त्वहेतुवादो भव्याभव्यत्वादयो भावाः, विषयाध्यवसानेन विषय्यभिधानमेतत् भव्याभव्यत्वादिप्रतिपादक आगम इत्यर्थः । नह्ययं भव्योऽभव्यो वेत्यत्रास्मदादीनां प्रमाणं प्रवर्तते, न च तद्विभागप्रतिपादकं वचनं यथार्थम् अर्हद्वचनवादित्यनुमानप्रवृत्तेाघातः, वचनविभागावच्छेदकत्वेन तत्प्रवृत्तावपि स्वातन्त्र्येण तदप्रवृत्तेः, तथा च भव्याभव्यत्वादयोऽहेतुवादसिद्धाः, अन्ये च हेतुवादसिद्धा इति, व्याप्त्या प्रकृतसप्तभङ्गी न युक्तेति चेत्, मैवं, स्याच्छब्दमर्यादयैव सर्वानुपपत्तिनिरासात् , अहेतुवादसिद्धस्याप्यर्थस्य तत्तद्धम्मिणि तत्प्रतिपादितलिङ्गेन हेतुवादत्वव्यवस्थितेः, तदुक्तं "सम्मतावेव-भविओ सम्मईसण नाणचरित्तपडिवत्तिसंपुनो। णियमा पुक्खंतकडोचि लक्खणं हेउवायस्स ॥१॥" प्रयोगश्चायम् भव्योऽयं सम्यग्दर्शनज्ञानचारित्रप्रतिपत्तिसम्पूर्णत्वात् सम्प्रतिपनपुरुषवदिति, किंबहुना? अहेतुवादसिद्धेऽप्यर्थे ततोऽनेकान्तात्मकत्वसाधिका निराकाङ्ग ॥३०॥ For Private And Personal Use Only
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy